सुबन्तावली ?सुसन्त्रस्त

Roma

पुमान्एकद्विबहु
प्रथमासुसन्त्रस्तः सुसन्त्रस्तौ सुसन्त्रस्ताः
सम्बोधनम्सुसन्त्रस्त सुसन्त्रस्तौ सुसन्त्रस्ताः
द्वितीयासुसन्त्रस्तम् सुसन्त्रस्तौ सुसन्त्रस्तान्
तृतीयासुसन्त्रस्तेन सुसन्त्रस्ताभ्याम् सुसन्त्रस्तैः सुसन्त्रस्तेभिः
चतुर्थीसुसन्त्रस्ताय सुसन्त्रस्ताभ्याम् सुसन्त्रस्तेभ्यः
पञ्चमीसुसन्त्रस्तात् सुसन्त्रस्ताभ्याम् सुसन्त्रस्तेभ्यः
षष्ठीसुसन्त्रस्तस्य सुसन्त्रस्तयोः सुसन्त्रस्तानाम्
सप्तमीसुसन्त्रस्ते सुसन्त्रस्तयोः सुसन्त्रस्तेषु

समास सुसन्त्रस्त

अव्यय ॰सुसन्त्रस्तम् ॰सुसन्त्रस्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria