सुबन्तावली ?सुसङ्क्रुद्ध

Roma

पुमान्एकद्विबहु
प्रथमासुसङ्क्रुद्धः सुसङ्क्रुद्धौ सुसङ्क्रुद्धाः
सम्बोधनम्सुसङ्क्रुद्ध सुसङ्क्रुद्धौ सुसङ्क्रुद्धाः
द्वितीयासुसङ्क्रुद्धम् सुसङ्क्रुद्धौ सुसङ्क्रुद्धान्
तृतीयासुसङ्क्रुद्धेन सुसङ्क्रुद्धाभ्याम् सुसङ्क्रुद्धैः सुसङ्क्रुद्धेभिः
चतुर्थीसुसङ्क्रुद्धाय सुसङ्क्रुद्धाभ्याम् सुसङ्क्रुद्धेभ्यः
पञ्चमीसुसङ्क्रुद्धात् सुसङ्क्रुद्धाभ्याम् सुसङ्क्रुद्धेभ्यः
षष्ठीसुसङ्क्रुद्धस्य सुसङ्क्रुद्धयोः सुसङ्क्रुद्धानाम्
सप्तमीसुसङ्क्रुद्धे सुसङ्क्रुद्धयोः सुसङ्क्रुद्धेषु

समास सुसङ्क्रुद्ध

अव्यय ॰सुसङ्क्रुद्धम् ॰सुसङ्क्रुद्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria