Declension table of susaṅgatā

Deva

FeminineSingularDualPlural
Nominativesusaṅgatā susaṅgate susaṅgatāḥ
Vocativesusaṅgate susaṅgate susaṅgatāḥ
Accusativesusaṅgatām susaṅgate susaṅgatāḥ
Instrumentalsusaṅgatayā susaṅgatābhyām susaṅgatābhiḥ
Dativesusaṅgatāyai susaṅgatābhyām susaṅgatābhyaḥ
Ablativesusaṅgatāyāḥ susaṅgatābhyām susaṅgatābhyaḥ
Genitivesusaṅgatāyāḥ susaṅgatayoḥ susaṅgatānām
Locativesusaṅgatāyām susaṅgatayoḥ susaṅgatāsu

Adverb -susaṅgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria