Declension table of susaṅgata

Deva

NeuterSingularDualPlural
Nominativesusaṅgatam susaṅgate susaṅgatāni
Vocativesusaṅgata susaṅgate susaṅgatāni
Accusativesusaṅgatam susaṅgate susaṅgatāni
Instrumentalsusaṅgatena susaṅgatābhyām susaṅgataiḥ
Dativesusaṅgatāya susaṅgatābhyām susaṅgatebhyaḥ
Ablativesusaṅgatāt susaṅgatābhyām susaṅgatebhyaḥ
Genitivesusaṅgatasya susaṅgatayoḥ susaṅgatānām
Locativesusaṅgate susaṅgatayoḥ susaṅgateṣu

Compound susaṅgata -

Adverb -susaṅgatam -susaṅgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria