Declension table of susaṅgata

Deva

MasculineSingularDualPlural
Nominativesusaṅgataḥ susaṅgatau susaṅgatāḥ
Vocativesusaṅgata susaṅgatau susaṅgatāḥ
Accusativesusaṅgatam susaṅgatau susaṅgatān
Instrumentalsusaṅgatena susaṅgatābhyām susaṅgataiḥ susaṅgatebhiḥ
Dativesusaṅgatāya susaṅgatābhyām susaṅgatebhyaḥ
Ablativesusaṅgatāt susaṅgatābhyām susaṅgatebhyaḥ
Genitivesusaṅgatasya susaṅgatayoḥ susaṅgatānām
Locativesusaṅgate susaṅgatayoḥ susaṅgateṣu

Compound susaṅgata -

Adverb -susaṅgatam -susaṅgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria