सुबन्तावली ?सुरूपवर्षवर्ण

Roma

पुमान्एकद्विबहु
प्रथमासुरूपवर्षवर्णः सुरूपवर्षवर्णौ सुरूपवर्षवर्णाः
सम्बोधनम्सुरूपवर्षवर्ण सुरूपवर्षवर्णौ सुरूपवर्षवर्णाः
द्वितीयासुरूपवर्षवर्णम् सुरूपवर्षवर्णौ सुरूपवर्षवर्णान्
तृतीयासुरूपवर्षवर्णेन सुरूपवर्षवर्णाभ्याम् सुरूपवर्षवर्णैः सुरूपवर्षवर्णेभिः
चतुर्थीसुरूपवर्षवर्णाय सुरूपवर्षवर्णाभ्याम् सुरूपवर्षवर्णेभ्यः
पञ्चमीसुरूपवर्षवर्णात् सुरूपवर्षवर्णाभ्याम् सुरूपवर्षवर्णेभ्यः
षष्ठीसुरूपवर्षवर्णस्य सुरूपवर्षवर्णयोः सुरूपवर्षवर्णानाम्
सप्तमीसुरूपवर्षवर्णे सुरूपवर्षवर्णयोः सुरूपवर्षवर्णेषु

समास सुरूपवर्षवर्ण

अव्यय ॰सुरूपवर्षवर्णम् ॰सुरूपवर्षवर्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria