Declension table of surūpa

Deva

MasculineSingularDualPlural
Nominativesurūpaḥ surūpau surūpāḥ
Vocativesurūpa surūpau surūpāḥ
Accusativesurūpam surūpau surūpān
Instrumentalsurūpeṇa surūpābhyām surūpaiḥ surūpebhiḥ
Dativesurūpāya surūpābhyām surūpebhyaḥ
Ablativesurūpāt surūpābhyām surūpebhyaḥ
Genitivesurūpasya surūpayoḥ surūpāṇām
Locativesurūpe surūpayoḥ surūpeṣu

Compound surūpa -

Adverb -surūpam -surūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria