Declension table of suruci

Deva

NeuterSingularDualPlural
Nominativesuruci surucinī surucīni
Vocativesuruci surucinī surucīni
Accusativesuruci surucinī surucīni
Instrumentalsurucinā surucibhyām surucibhiḥ
Dativesurucine surucibhyām surucibhyaḥ
Ablativesurucinaḥ surucibhyām surucibhyaḥ
Genitivesurucinaḥ surucinoḥ surucīnām
Locativesurucini surucinoḥ suruciṣu

Compound suruci -

Adverb -suruci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria