Declension table of suruc

Deva

FeminineSingularDualPlural
Nominativesuruk surucau surucaḥ
Vocativesuruk surucau surucaḥ
Accusativesurucam surucau surucaḥ
Instrumentalsurucā surugbhyām surugbhiḥ
Dativesuruce surugbhyām surugbhyaḥ
Ablativesurucaḥ surugbhyām surugbhyaḥ
Genitivesurucaḥ surucoḥ surucām
Locativesuruci surucoḥ surukṣu

Compound suruk -

Adverb -suruk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria