Declension table of ?surtavat

Deva

NeuterSingularDualPlural
Nominativesurtavat surtavantī surtavatī surtavanti
Vocativesurtavat surtavantī surtavatī surtavanti
Accusativesurtavat surtavantī surtavatī surtavanti
Instrumentalsurtavatā surtavadbhyām surtavadbhiḥ
Dativesurtavate surtavadbhyām surtavadbhyaḥ
Ablativesurtavataḥ surtavadbhyām surtavadbhyaḥ
Genitivesurtavataḥ surtavatoḥ surtavatām
Locativesurtavati surtavatoḥ surtavatsu

Adverb -surtavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria