Declension table of ?surtavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | surtavān | surtavantau | surtavantaḥ |
Vocative | surtavan | surtavantau | surtavantaḥ |
Accusative | surtavantam | surtavantau | surtavataḥ |
Instrumental | surtavatā | surtavadbhyām | surtavadbhiḥ |
Dative | surtavate | surtavadbhyām | surtavadbhyaḥ |
Ablative | surtavataḥ | surtavadbhyām | surtavadbhyaḥ |
Genitive | surtavataḥ | surtavatoḥ | surtavatām |
Locative | surtavati | surtavatoḥ | surtavatsu |