Declension table of ?surta

Deva

MasculineSingularDualPlural
Nominativesurtaḥ surtau surtāḥ
Vocativesurta surtau surtāḥ
Accusativesurtam surtau surtān
Instrumentalsurtena surtābhyām surtaiḥ surtebhiḥ
Dativesurtāya surtābhyām surtebhyaḥ
Ablativesurtāt surtābhyām surtebhyaḥ
Genitivesurtasya surtayoḥ surtānām
Locativesurte surtayoḥ surteṣu

Compound surta -

Adverb -surtam -surtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria