Declension table of ?surottamācārya

Deva

MasculineSingularDualPlural
Nominativesurottamācāryaḥ surottamācāryau surottamācāryāḥ
Vocativesurottamācārya surottamācāryau surottamācāryāḥ
Accusativesurottamācāryam surottamācāryau surottamācāryān
Instrumentalsurottamācāryeṇa surottamācāryābhyām surottamācāryaiḥ surottamācāryebhiḥ
Dativesurottamācāryāya surottamācāryābhyām surottamācāryebhyaḥ
Ablativesurottamācāryāt surottamācāryābhyām surottamācāryebhyaḥ
Genitivesurottamācāryasya surottamācāryayoḥ surottamācāryāṇām
Locativesurottamācārye surottamācāryayoḥ surottamācāryeṣu

Compound surottamācārya -

Adverb -surottamācāryam -surottamācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria