Declension table of ?suroṣa

Deva

MasculineSingularDualPlural
Nominativesuroṣaḥ suroṣau suroṣāḥ
Vocativesuroṣa suroṣau suroṣāḥ
Accusativesuroṣam suroṣau suroṣān
Instrumentalsuroṣeṇa suroṣābhyām suroṣaiḥ suroṣebhiḥ
Dativesuroṣāya suroṣābhyām suroṣebhyaḥ
Ablativesuroṣāt suroṣābhyām suroṣebhyaḥ
Genitivesuroṣasya suroṣayoḥ suroṣāṇām
Locativesuroṣe suroṣayoḥ suroṣeṣu

Compound suroṣa -

Adverb -suroṣam -suroṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria