Declension table of ?suritavat

Deva

MasculineSingularDualPlural
Nominativesuritavān suritavantau suritavantaḥ
Vocativesuritavan suritavantau suritavantaḥ
Accusativesuritavantam suritavantau suritavataḥ
Instrumentalsuritavatā suritavadbhyām suritavadbhiḥ
Dativesuritavate suritavadbhyām suritavadbhyaḥ
Ablativesuritavataḥ suritavadbhyām suritavadbhyaḥ
Genitivesuritavataḥ suritavatoḥ suritavatām
Locativesuritavati suritavatoḥ suritavatsu

Compound suritavat -

Adverb -suritavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria