Declension table of ?suritā

Deva

FeminineSingularDualPlural
Nominativesuritā surite suritāḥ
Vocativesurite surite suritāḥ
Accusativesuritām surite suritāḥ
Instrumentalsuritayā suritābhyām suritābhiḥ
Dativesuritāyai suritābhyām suritābhyaḥ
Ablativesuritāyāḥ suritābhyām suritābhyaḥ
Genitivesuritāyāḥ suritayoḥ suritānām
Locativesuritāyām suritayoḥ suritāsu

Adverb -suritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria