Declension table of ?surita

Deva

NeuterSingularDualPlural
Nominativesuritam surite suritāni
Vocativesurita surite suritāni
Accusativesuritam surite suritāni
Instrumentalsuritena suritābhyām suritaiḥ
Dativesuritāya suritābhyām suritebhyaḥ
Ablativesuritāt suritābhyām suritebhyaḥ
Genitivesuritasya suritayoḥ suritānām
Locativesurite suritayoḥ suriteṣu

Compound surita -

Adverb -suritam -suritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria