Declension table of ?surita

Deva

MasculineSingularDualPlural
Nominativesuritaḥ suritau suritāḥ
Vocativesurita suritau suritāḥ
Accusativesuritam suritau suritān
Instrumentalsuritena suritābhyām suritaiḥ suritebhiḥ
Dativesuritāya suritābhyām suritebhyaḥ
Ablativesuritāt suritābhyām suritebhyaḥ
Genitivesuritasya suritayoḥ suritānām
Locativesurite suritayoḥ suriteṣu

Compound surita -

Adverb -suritam -suritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria