Declension table of ?surīya

Deva

NeuterSingularDualPlural
Nominativesurīyam surīye surīyāṇi
Vocativesurīya surīye surīyāṇi
Accusativesurīyam surīye surīyāṇi
Instrumentalsurīyeṇa surīyābhyām surīyaiḥ
Dativesurīyāya surīyābhyām surīyebhyaḥ
Ablativesurīyāt surīyābhyām surīyebhyaḥ
Genitivesurīyasya surīyayoḥ surīyāṇām
Locativesurīye surīyayoḥ surīyeṣu

Compound surīya -

Adverb -surīyam -surīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria