सुबन्तावली ?सुरेश्वरीमाहात्म्य

Roma

नपुंसकम्एकद्विबहु
प्रथमासुरेश्वरीमाहात्म्यम् सुरेश्वरीमाहात्म्ये सुरेश्वरीमाहात्म्यानि
सम्बोधनम्सुरेश्वरीमाहात्म्य सुरेश्वरीमाहात्म्ये सुरेश्वरीमाहात्म्यानि
द्वितीयासुरेश्वरीमाहात्म्यम् सुरेश्वरीमाहात्म्ये सुरेश्वरीमाहात्म्यानि
तृतीयासुरेश्वरीमाहात्म्येन सुरेश्वरीमाहात्म्याभ्याम् सुरेश्वरीमाहात्म्यैः
चतुर्थीसुरेश्वरीमाहात्म्याय सुरेश्वरीमाहात्म्याभ्याम् सुरेश्वरीमाहात्म्येभ्यः
पञ्चमीसुरेश्वरीमाहात्म्यात् सुरेश्वरीमाहात्म्याभ्याम् सुरेश्वरीमाहात्म्येभ्यः
षष्ठीसुरेश्वरीमाहात्म्यस्य सुरेश्वरीमाहात्म्ययोः सुरेश्वरीमाहात्म्यानाम्
सप्तमीसुरेश्वरीमाहात्म्ये सुरेश्वरीमाहात्म्ययोः सुरेश्वरीमाहात्म्येषु

समास सुरेश्वरीमाहात्म्य

अव्यय ॰सुरेश्वरीमाहात्म्यम् ॰सुरेश्वरीमाहात्म्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria