सुबन्तावली ?सुरेश्वरपण्डित

Roma

पुमान्एकद्विबहु
प्रथमासुरेश्वरपण्डितः सुरेश्वरपण्डितौ सुरेश्वरपण्डिताः
सम्बोधनम्सुरेश्वरपण्डित सुरेश्वरपण्डितौ सुरेश्वरपण्डिताः
द्वितीयासुरेश्वरपण्डितम् सुरेश्वरपण्डितौ सुरेश्वरपण्डितान्
तृतीयासुरेश्वरपण्डितेन सुरेश्वरपण्डिताभ्याम् सुरेश्वरपण्डितैः सुरेश्वरपण्डितेभिः
चतुर्थीसुरेश्वरपण्डिताय सुरेश्वरपण्डिताभ्याम् सुरेश्वरपण्डितेभ्यः
पञ्चमीसुरेश्वरपण्डितात् सुरेश्वरपण्डिताभ्याम् सुरेश्वरपण्डितेभ्यः
षष्ठीसुरेश्वरपण्डितस्य सुरेश्वरपण्डितयोः सुरेश्वरपण्डितानाम्
सप्तमीसुरेश्वरपण्डिते सुरेश्वरपण्डितयोः सुरेश्वरपण्डितेषु

समास सुरेश्वरपण्डित

अव्यय ॰सुरेश्वरपण्डितम् ॰सुरेश्वरपण्डितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria