सुबन्तावली ?सुरेन्द्रलुप्ता

Roma

स्त्रीएकद्विबहु
प्रथमासुरेन्द्रलुप्ता सुरेन्द्रलुप्ते सुरेन्द्रलुप्ताः
सम्बोधनम्सुरेन्द्रलुप्ते सुरेन्द्रलुप्ते सुरेन्द्रलुप्ताः
द्वितीयासुरेन्द्रलुप्ताम् सुरेन्द्रलुप्ते सुरेन्द्रलुप्ताः
तृतीयासुरेन्द्रलुप्तया सुरेन्द्रलुप्ताभ्याम् सुरेन्द्रलुप्ताभिः
चतुर्थीसुरेन्द्रलुप्तायै सुरेन्द्रलुप्ताभ्याम् सुरेन्द्रलुप्ताभ्यः
पञ्चमीसुरेन्द्रलुप्तायाः सुरेन्द्रलुप्ताभ्याम् सुरेन्द्रलुप्ताभ्यः
षष्ठीसुरेन्द्रलुप्तायाः सुरेन्द्रलुप्तयोः सुरेन्द्रलुप्तानाम्
सप्तमीसुरेन्द्रलुप्तायाम् सुरेन्द्रलुप्तयोः सुरेन्द्रलुप्तासु

अव्यय ॰सुरेन्द्रलुप्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria