सुबन्तावली ?सुरेन्द्रलुप्त

Roma

पुमान्एकद्विबहु
प्रथमासुरेन्द्रलुप्तः सुरेन्द्रलुप्तौ सुरेन्द्रलुप्ताः
सम्बोधनम्सुरेन्द्रलुप्त सुरेन्द्रलुप्तौ सुरेन्द्रलुप्ताः
द्वितीयासुरेन्द्रलुप्तम् सुरेन्द्रलुप्तौ सुरेन्द्रलुप्तान्
तृतीयासुरेन्द्रलुप्तेन सुरेन्द्रलुप्ताभ्याम् सुरेन्द्रलुप्तैः सुरेन्द्रलुप्तेभिः
चतुर्थीसुरेन्द्रलुप्ताय सुरेन्द्रलुप्ताभ्याम् सुरेन्द्रलुप्तेभ्यः
पञ्चमीसुरेन्द्रलुप्तात् सुरेन्द्रलुप्ताभ्याम् सुरेन्द्रलुप्तेभ्यः
षष्ठीसुरेन्द्रलुप्तस्य सुरेन्द्रलुप्तयोः सुरेन्द्रलुप्तानाम्
सप्तमीसुरेन्द्रलुप्ते सुरेन्द्रलुप्तयोः सुरेन्द्रलुप्तेषु

समास सुरेन्द्रलुप्त

अव्यय ॰सुरेन्द्रलुप्तम् ॰सुरेन्द्रलुप्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria