Declension table of ?surendragopa

Deva

MasculineSingularDualPlural
Nominativesurendragopaḥ surendragopau surendragopāḥ
Vocativesurendragopa surendragopau surendragopāḥ
Accusativesurendragopam surendragopau surendragopān
Instrumentalsurendragopeṇa surendragopābhyām surendragopaiḥ surendragopebhiḥ
Dativesurendragopāya surendragopābhyām surendragopebhyaḥ
Ablativesurendragopāt surendragopābhyām surendragopebhyaḥ
Genitivesurendragopasya surendragopayoḥ surendragopāṇām
Locativesurendragope surendragopayoḥ surendragopeṣu

Compound surendragopa -

Adverb -surendragopam -surendragopāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria