Declension table of ?sureṇupuṣpadhvaja

Deva

MasculineSingularDualPlural
Nominativesureṇupuṣpadhvajaḥ sureṇupuṣpadhvajau sureṇupuṣpadhvajāḥ
Vocativesureṇupuṣpadhvaja sureṇupuṣpadhvajau sureṇupuṣpadhvajāḥ
Accusativesureṇupuṣpadhvajam sureṇupuṣpadhvajau sureṇupuṣpadhvajān
Instrumentalsureṇupuṣpadhvajena sureṇupuṣpadhvajābhyām sureṇupuṣpadhvajaiḥ sureṇupuṣpadhvajebhiḥ
Dativesureṇupuṣpadhvajāya sureṇupuṣpadhvajābhyām sureṇupuṣpadhvajebhyaḥ
Ablativesureṇupuṣpadhvajāt sureṇupuṣpadhvajābhyām sureṇupuṣpadhvajebhyaḥ
Genitivesureṇupuṣpadhvajasya sureṇupuṣpadhvajayoḥ sureṇupuṣpadhvajānām
Locativesureṇupuṣpadhvaje sureṇupuṣpadhvajayoḥ sureṇupuṣpadhvajeṣu

Compound sureṇupuṣpadhvaja -

Adverb -sureṇupuṣpadhvajam -sureṇupuṣpadhvajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria