सुबन्तावली ?सुरशत्रुगुरु

Roma

पुमान्एकद्विबहु
प्रथमासुरशत्रुगुरुः सुरशत्रुगुरू सुरशत्रुगुरवः
सम्बोधनम्सुरशत्रुगुरो सुरशत्रुगुरू सुरशत्रुगुरवः
द्वितीयासुरशत्रुगुरुम् सुरशत्रुगुरू सुरशत्रुगुरून्
तृतीयासुरशत्रुगुरुणा सुरशत्रुगुरुभ्याम् सुरशत्रुगुरुभिः
चतुर्थीसुरशत्रुगुरवे सुरशत्रुगुरुभ्याम् सुरशत्रुगुरुभ्यः
पञ्चमीसुरशत्रुगुरोः सुरशत्रुगुरुभ्याम् सुरशत्रुगुरुभ्यः
षष्ठीसुरशत्रुगुरोः सुरशत्रुगुर्वोः सुरशत्रुगुरूणाम्
सप्तमीसुरशत्रुगुरौ सुरशत्रुगुर्वोः सुरशत्रुगुरुषु

समास सुरशत्रुगुरु

अव्यय ॰सुरशत्रुगुरु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria