सुबन्तावली ?सुरवल्लभ

Roma

पुमान्एकद्विबहु
प्रथमासुरवल्लभः सुरवल्लभौ सुरवल्लभाः
सम्बोधनम्सुरवल्लभ सुरवल्लभौ सुरवल्लभाः
द्वितीयासुरवल्लभम् सुरवल्लभौ सुरवल्लभान्
तृतीयासुरवल्लभेन सुरवल्लभाभ्याम् सुरवल्लभैः सुरवल्लभेभिः
चतुर्थीसुरवल्लभाय सुरवल्लभाभ्याम् सुरवल्लभेभ्यः
पञ्चमीसुरवल्लभात् सुरवल्लभाभ्याम् सुरवल्लभेभ्यः
षष्ठीसुरवल्लभस्य सुरवल्लभयोः सुरवल्लभानाम्
सप्तमीसुरवल्लभे सुरवल्लभयोः सुरवल्लभेषु

समास सुरवल्लभ

अव्यय ॰सुरवल्लभम् ॰सुरवल्लभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria