Declension table of surathostava

Deva

MasculineSingularDualPlural
Nominativesurathostavaḥ surathostavau surathostavāḥ
Vocativesurathostava surathostavau surathostavāḥ
Accusativesurathostavam surathostavau surathostavān
Instrumentalsurathostavena surathostavābhyām surathostavaiḥ surathostavebhiḥ
Dativesurathostavāya surathostavābhyām surathostavebhyaḥ
Ablativesurathostavāt surathostavābhyām surathostavebhyaḥ
Genitivesurathostavasya surathostavayoḥ surathostavānām
Locativesurathostave surathostavayoḥ surathostaveṣu

Compound surathostava -

Adverb -surathostavam -surathostavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria