सुबन्तावली ?सुरतवर्णन

Roma

नपुंसकम्एकद्विबहु
प्रथमासुरतवर्णनम् सुरतवर्णने सुरतवर्णनानि
सम्बोधनम्सुरतवर्णन सुरतवर्णने सुरतवर्णनानि
द्वितीयासुरतवर्णनम् सुरतवर्णने सुरतवर्णनानि
तृतीयासुरतवर्णनेन सुरतवर्णनाभ्याम् सुरतवर्णनैः
चतुर्थीसुरतवर्णनाय सुरतवर्णनाभ्याम् सुरतवर्णनेभ्यः
पञ्चमीसुरतवर्णनात् सुरतवर्णनाभ्याम् सुरतवर्णनेभ्यः
षष्ठीसुरतवर्णनस्य सुरतवर्णनयोः सुरतवर्णनानाम्
सप्तमीसुरतवर्णने सुरतवर्णनयोः सुरतवर्णनेषु

समास सुरतवर्णन

अव्यय ॰सुरतवर्णनम् ॰सुरतवर्णनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria