सुबन्तावली सुरतरु

Roma

पुमान्एकद्विबहु
प्रथमासुरतरुः सुरतरू सुरतरवः
सम्बोधनम्सुरतरो सुरतरू सुरतरवः
द्वितीयासुरतरुम् सुरतरू सुरतरून्
तृतीयासुरतरुणा सुरतरुभ्याम् सुरतरुभिः
चतुर्थीसुरतरवे सुरतरुभ्याम् सुरतरुभ्यः
पञ्चमीसुरतरोः सुरतरुभ्याम् सुरतरुभ्यः
षष्ठीसुरतरोः सुरतर्वोः सुरतरूणाम्
सप्तमीसुरतरौ सुरतर्वोः सुरतरुषु

समास सुरतरु

अव्यय ॰सुरतरु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria