सुबन्तावली ?सुरतरङ्गिणी

Roma

स्त्रीएकद्विबहु
प्रथमासुरतरङ्गिणी सुरतरङ्गिण्यौ सुरतरङ्गिण्यः
सम्बोधनम्सुरतरङ्गिणि सुरतरङ्गिण्यौ सुरतरङ्गिण्यः
द्वितीयासुरतरङ्गिणीम् सुरतरङ्गिण्यौ सुरतरङ्गिणीः
तृतीयासुरतरङ्गिण्या सुरतरङ्गिणीभ्याम् सुरतरङ्गिणीभिः
चतुर्थीसुरतरङ्गिण्यै सुरतरङ्गिणीभ्याम् सुरतरङ्गिणीभ्यः
पञ्चमीसुरतरङ्गिण्याः सुरतरङ्गिणीभ्याम् सुरतरङ्गिणीभ्यः
षष्ठीसुरतरङ्गिण्याः सुरतरङ्गिण्योः सुरतरङ्गिणीनाम्
सप्तमीसुरतरङ्गिण्याम् सुरतरङ्गिण्योः सुरतरङ्गिणीषु

समास सुरतरङ्गिणि सुरतरङ्गिणी

अव्यय ॰सुरतरङ्गिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria