Declension table of suratamañjarī

Deva

FeminineSingularDualPlural
Nominativesuratamañjarī suratamañjaryau suratamañjaryaḥ
Vocativesuratamañjari suratamañjaryau suratamañjaryaḥ
Accusativesuratamañjarīm suratamañjaryau suratamañjarīḥ
Instrumentalsuratamañjaryā suratamañjarībhyām suratamañjarībhiḥ
Dativesuratamañjaryai suratamañjarībhyām suratamañjarībhyaḥ
Ablativesuratamañjaryāḥ suratamañjarībhyām suratamañjarībhyaḥ
Genitivesuratamañjaryāḥ suratamañjaryoḥ suratamañjarīṇām
Locativesuratamañjaryām suratamañjaryoḥ suratamañjarīṣu

Compound suratamañjari - suratamañjarī -

Adverb -suratamañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria