सुबन्तावली ?सुरतबन्ध

Roma

पुमान्एकद्विबहु
प्रथमासुरतबन्धः सुरतबन्धौ सुरतबन्धाः
सम्बोधनम्सुरतबन्ध सुरतबन्धौ सुरतबन्धाः
द्वितीयासुरतबन्धम् सुरतबन्धौ सुरतबन्धान्
तृतीयासुरतबन्धेन सुरतबन्धाभ्याम् सुरतबन्धैः सुरतबन्धेभिः
चतुर्थीसुरतबन्धाय सुरतबन्धाभ्याम् सुरतबन्धेभ्यः
पञ्चमीसुरतबन्धात् सुरतबन्धाभ्याम् सुरतबन्धेभ्यः
षष्ठीसुरतबन्धस्य सुरतबन्धयोः सुरतबन्धानाम्
सप्तमीसुरतबन्धे सुरतबन्धयोः सुरतबन्धेषु

समास सुरतबन्ध

अव्यय ॰सुरतबन्धम् ॰सुरतबन्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria