सुबन्तावली ?सुरसरित्

Roma

स्त्रीएकद्विबहु
प्रथमासुरसरित् सुरसरितौ सुरसरितः
सम्बोधनम्सुरसरित् सुरसरितौ सुरसरितः
द्वितीयासुरसरितम् सुरसरितौ सुरसरितः
तृतीयासुरसरिता सुरसरिद्भ्याम् सुरसरिद्भिः
चतुर्थीसुरसरिते सुरसरिद्भ्याम् सुरसरिद्भ्यः
पञ्चमीसुरसरितः सुरसरिद्भ्याम् सुरसरिद्भ्यः
षष्ठीसुरसरितः सुरसरितोः सुरसरिताम्
सप्तमीसुरसरिति सुरसरितोः सुरसरित्सु

समास सुरसरित्

अव्यय ॰सुरसरित्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria