सुबन्तावली ?सुरसम

Roma

नपुंसकम्एकद्विबहु
प्रथमासुरसमम् सुरसमे सुरसमानि
सम्बोधनम्सुरसम सुरसमे सुरसमानि
द्वितीयासुरसमम् सुरसमे सुरसमानि
तृतीयासुरसमेन सुरसमाभ्याम् सुरसमैः
चतुर्थीसुरसमाय सुरसमाभ्याम् सुरसमेभ्यः
पञ्चमीसुरसमात् सुरसमाभ्याम् सुरसमेभ्यः
षष्ठीसुरसमस्य सुरसमयोः सुरसमानाम्
सप्तमीसुरसमे सुरसमयोः सुरसमेषु

समास सुरसम

अव्यय ॰सुरसमम् ॰सुरसमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria