सुबन्तावली ?सुरसम

Roma

पुमान्एकद्विबहु
प्रथमासुरसमः सुरसमौ सुरसमाः
सम्बोधनम्सुरसम सुरसमौ सुरसमाः
द्वितीयासुरसमम् सुरसमौ सुरसमान्
तृतीयासुरसमेन सुरसमाभ्याम् सुरसमैः सुरसमेभिः
चतुर्थीसुरसमाय सुरसमाभ्याम् सुरसमेभ्यः
पञ्चमीसुरसमात् सुरसमाभ्याम् सुरसमेभ्यः
षष्ठीसुरसमस्य सुरसमयोः सुरसमानाम्
सप्तमीसुरसमे सुरसमयोः सुरसमेषु

समास सुरसम

अव्यय ॰सुरसमम् ॰सुरसमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria