Declension table of ?surarājya

Deva

NeuterSingularDualPlural
Nominativesurarājyam surarājye surarājyāni
Vocativesurarājya surarājye surarājyāni
Accusativesurarājyam surarājye surarājyāni
Instrumentalsurarājyena surarājyābhyām surarājyaiḥ
Dativesurarājyāya surarājyābhyām surarājyebhyaḥ
Ablativesurarājyāt surarājyābhyām surarājyebhyaḥ
Genitivesurarājyasya surarājyayoḥ surarājyānām
Locativesurarājye surarājyayoḥ surarājyeṣu

Compound surarājya -

Adverb -surarājyam -surarājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria