सुबन्तावली ?सुरराजमन्त्रिन्

Roma

पुमान्एकद्विबहु
प्रथमासुरराजमन्त्री सुरराजमन्त्रिणौ सुरराजमन्त्रिणः
सम्बोधनम्सुरराजमन्त्रिन् सुरराजमन्त्रिणौ सुरराजमन्त्रिणः
द्वितीयासुरराजमन्त्रिणम् सुरराजमन्त्रिणौ सुरराजमन्त्रिणः
तृतीयासुरराजमन्त्रिणा सुरराजमन्त्रिभ्याम् सुरराजमन्त्रिभिः
चतुर्थीसुरराजमन्त्रिणे सुरराजमन्त्रिभ्याम् सुरराजमन्त्रिभ्यः
पञ्चमीसुरराजमन्त्रिणः सुरराजमन्त्रिभ्याम् सुरराजमन्त्रिभ्यः
षष्ठीसुरराजमन्त्रिणः सुरराजमन्त्रिणोः सुरराजमन्त्रिणाम्
सप्तमीसुरराजमन्त्रिणि सुरराजमन्त्रिणोः सुरराजमन्त्रिषु

समास सुरराजमन्त्रि

अव्यय ॰सुरराजमन्त्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria