सुबन्तावली ?सुरपतितनय

Roma

पुमान्एकद्विबहु
प्रथमासुरपतितनयः सुरपतितनयौ सुरपतितनयाः
सम्बोधनम्सुरपतितनय सुरपतितनयौ सुरपतितनयाः
द्वितीयासुरपतितनयम् सुरपतितनयौ सुरपतितनयान्
तृतीयासुरपतितनयेन सुरपतितनयाभ्याम् सुरपतितनयैः सुरपतितनयेभिः
चतुर्थीसुरपतितनयाय सुरपतितनयाभ्याम् सुरपतितनयेभ्यः
पञ्चमीसुरपतितनयात् सुरपतितनयाभ्याम् सुरपतितनयेभ्यः
षष्ठीसुरपतितनयस्य सुरपतितनययोः सुरपतितनयानाम्
सप्तमीसुरपतितनये सुरपतितनययोः सुरपतितनयेषु

समास सुरपतितनय

अव्यय ॰सुरपतितनयम् ॰सुरपतितनयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria