सुबन्तावली ?सुरपर्वत

Roma

पुमान्एकद्विबहु
प्रथमासुरपर्वतः सुरपर्वतौ सुरपर्वताः
सम्बोधनम्सुरपर्वत सुरपर्वतौ सुरपर्वताः
द्वितीयासुरपर्वतम् सुरपर्वतौ सुरपर्वतान्
तृतीयासुरपर्वतेन सुरपर्वताभ्याम् सुरपर्वतैः सुरपर्वतेभिः
चतुर्थीसुरपर्वताय सुरपर्वताभ्याम् सुरपर्वतेभ्यः
पञ्चमीसुरपर्वतात् सुरपर्वताभ्याम् सुरपर्वतेभ्यः
षष्ठीसुरपर्वतस्य सुरपर्वतयोः सुरपर्वतानाम्
सप्तमीसुरपर्वते सुरपर्वतयोः सुरपर्वतेषु

समास सुरपर्वत

अव्यय ॰सुरपर्वतम् ॰सुरपर्वतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria