Declension table of ?suraparṇa

Deva

NeuterSingularDualPlural
Nominativesuraparṇam suraparṇe suraparṇāni
Vocativesuraparṇa suraparṇe suraparṇāni
Accusativesuraparṇam suraparṇe suraparṇāni
Instrumentalsuraparṇena suraparṇābhyām suraparṇaiḥ
Dativesuraparṇāya suraparṇābhyām suraparṇebhyaḥ
Ablativesuraparṇāt suraparṇābhyām suraparṇebhyaḥ
Genitivesuraparṇasya suraparṇayoḥ suraparṇānām
Locativesuraparṇe suraparṇayoḥ suraparṇeṣu

Compound suraparṇa -

Adverb -suraparṇam -suraparṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria