Declension table of surapāla

Deva

MasculineSingularDualPlural
Nominativesurapālaḥ surapālau surapālāḥ
Vocativesurapāla surapālau surapālāḥ
Accusativesurapālam surapālau surapālān
Instrumentalsurapālena surapālābhyām surapālaiḥ surapālebhiḥ
Dativesurapālāya surapālābhyām surapālebhyaḥ
Ablativesurapālāt surapālābhyām surapālebhyaḥ
Genitivesurapālasya surapālayoḥ surapālānām
Locativesurapāle surapālayoḥ surapāleṣu

Compound surapāla -

Adverb -surapālam -surapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria