सुबन्तावली ?सुरनन्दा

Roma

स्त्रीएकद्विबहु
प्रथमासुरनन्दा सुरनन्दे सुरनन्दाः
सम्बोधनम्सुरनन्दे सुरनन्दे सुरनन्दाः
द्वितीयासुरनन्दाम् सुरनन्दे सुरनन्दाः
तृतीयासुरनन्दया सुरनन्दाभ्याम् सुरनन्दाभिः
चतुर्थीसुरनन्दायै सुरनन्दाभ्याम् सुरनन्दाभ्यः
पञ्चमीसुरनन्दायाः सुरनन्दाभ्याम् सुरनन्दाभ्यः
षष्ठीसुरनन्दायाः सुरनन्दयोः सुरनन्दानाम्
सप्तमीसुरनन्दायाम् सुरनन्दयोः सुरनन्दासु

अव्यय ॰सुरनन्दम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria