Declension table of ?surakārya

Deva

NeuterSingularDualPlural
Nominativesurakāryam surakārye surakāryāṇi
Vocativesurakārya surakārye surakāryāṇi
Accusativesurakāryam surakārye surakāryāṇi
Instrumentalsurakāryeṇa surakāryābhyām surakāryaiḥ
Dativesurakāryāya surakāryābhyām surakāryebhyaḥ
Ablativesurakāryāt surakāryābhyām surakāryebhyaḥ
Genitivesurakāryasya surakāryayoḥ surakāryāṇām
Locativesurakārye surakāryayoḥ surakāryeṣu

Compound surakārya -

Adverb -surakāryam -surakāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria