Declension table of surakṣita

Deva

NeuterSingularDualPlural
Nominativesurakṣitam surakṣite surakṣitāni
Vocativesurakṣita surakṣite surakṣitāni
Accusativesurakṣitam surakṣite surakṣitāni
Instrumentalsurakṣitena surakṣitābhyām surakṣitaiḥ
Dativesurakṣitāya surakṣitābhyām surakṣitebhyaḥ
Ablativesurakṣitāt surakṣitābhyām surakṣitebhyaḥ
Genitivesurakṣitasya surakṣitayoḥ surakṣitānām
Locativesurakṣite surakṣitayoḥ surakṣiteṣu

Compound surakṣita -

Adverb -surakṣitam -surakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria