Declension table of surakṣita

Deva

MasculineSingularDualPlural
Nominativesurakṣitaḥ surakṣitau surakṣitāḥ
Vocativesurakṣita surakṣitau surakṣitāḥ
Accusativesurakṣitam surakṣitau surakṣitān
Instrumentalsurakṣitena surakṣitābhyām surakṣitaiḥ surakṣitebhiḥ
Dativesurakṣitāya surakṣitābhyām surakṣitebhyaḥ
Ablativesurakṣitāt surakṣitābhyām surakṣitebhyaḥ
Genitivesurakṣitasya surakṣitayoḥ surakṣitānām
Locativesurakṣite surakṣitayoḥ surakṣiteṣu

Compound surakṣita -

Adverb -surakṣitam -surakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria