Declension table of ?surakṣaṇa

Deva

NeuterSingularDualPlural
Nominativesurakṣaṇam surakṣaṇe surakṣaṇāni
Vocativesurakṣaṇa surakṣaṇe surakṣaṇāni
Accusativesurakṣaṇam surakṣaṇe surakṣaṇāni
Instrumentalsurakṣaṇena surakṣaṇābhyām surakṣaṇaiḥ
Dativesurakṣaṇāya surakṣaṇābhyām surakṣaṇebhyaḥ
Ablativesurakṣaṇāt surakṣaṇābhyām surakṣaṇebhyaḥ
Genitivesurakṣaṇasya surakṣaṇayoḥ surakṣaṇānām
Locativesurakṣaṇe surakṣaṇayoḥ surakṣaṇeṣu

Compound surakṣaṇa -

Adverb -surakṣaṇam -surakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria