Declension table of ?surakṛta

Deva

MasculineSingularDualPlural
Nominativesurakṛtaḥ surakṛtau surakṛtāḥ
Vocativesurakṛta surakṛtau surakṛtāḥ
Accusativesurakṛtam surakṛtau surakṛtān
Instrumentalsurakṛtena surakṛtābhyām surakṛtaiḥ surakṛtebhiḥ
Dativesurakṛtāya surakṛtābhyām surakṛtebhyaḥ
Ablativesurakṛtāt surakṛtābhyām surakṛtebhyaḥ
Genitivesurakṛtasya surakṛtayoḥ surakṛtānām
Locativesurakṛte surakṛtayoḥ surakṛteṣu

Compound surakṛta -

Adverb -surakṛtam -surakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria