सुबन्तावली सुरगज

Roma

पुमान्एकद्विबहु
प्रथमासुरगजः सुरगजौ सुरगजाः
सम्बोधनम्सुरगज सुरगजौ सुरगजाः
द्वितीयासुरगजम् सुरगजौ सुरगजान्
तृतीयासुरगजेन सुरगजाभ्याम् सुरगजैः सुरगजेभिः
चतुर्थीसुरगजाय सुरगजाभ्याम् सुरगजेभ्यः
पञ्चमीसुरगजात् सुरगजाभ्याम् सुरगजेभ्यः
षष्ठीसुरगजस्य सुरगजयोः सुरगजानाम्
सप्तमीसुरगजे सुरगजयोः सुरगजेषु

समास सुरगज

अव्यय ॰सुरगजम् ॰सुरगजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria