Declension table of ?suradevatā

Deva

FeminineSingularDualPlural
Nominativesuradevatā suradevate suradevatāḥ
Vocativesuradevate suradevate suradevatāḥ
Accusativesuradevatām suradevate suradevatāḥ
Instrumentalsuradevatayā suradevatābhyām suradevatābhiḥ
Dativesuradevatāyai suradevatābhyām suradevatābhyaḥ
Ablativesuradevatāyāḥ suradevatābhyām suradevatābhyaḥ
Genitivesuradevatāyāḥ suradevatayoḥ suradevatānām
Locativesuradevatāyām suradevatayoḥ suradevatāsu

Adverb -suradevatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria